Declension table of ?devārha

Deva

NeuterSingularDualPlural
Nominativedevārham devārhe devārhāṇi
Vocativedevārha devārhe devārhāṇi
Accusativedevārham devārhe devārhāṇi
Instrumentaldevārheṇa devārhābhyām devārhaiḥ
Dativedevārhāya devārhābhyām devārhebhyaḥ
Ablativedevārhāt devārhābhyām devārhebhyaḥ
Genitivedevārhasya devārhayoḥ devārhāṇām
Locativedevārhe devārhayoḥ devārheṣu

Compound devārha -

Adverb -devārham -devārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria