Declension table of ?devārha

Deva

MasculineSingularDualPlural
Nominativedevārhaḥ devārhau devārhāḥ
Vocativedevārha devārhau devārhāḥ
Accusativedevārham devārhau devārhān
Instrumentaldevārheṇa devārhābhyām devārhaiḥ devārhebhiḥ
Dativedevārhāya devārhābhyām devārhebhyaḥ
Ablativedevārhāt devārhābhyām devārhebhyaḥ
Genitivedevārhasya devārhayoḥ devārhāṇām
Locativedevārhe devārhayoḥ devārheṣu

Compound devārha -

Adverb -devārham -devārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria