Declension table of ?devārcana

Deva

NeuterSingularDualPlural
Nominativedevārcanam devārcane devārcanāni
Vocativedevārcana devārcane devārcanāni
Accusativedevārcanam devārcane devārcanāni
Instrumentaldevārcanena devārcanābhyām devārcanaiḥ
Dativedevārcanāya devārcanābhyām devārcanebhyaḥ
Ablativedevārcanāt devārcanābhyām devārcanebhyaḥ
Genitivedevārcanasya devārcanayoḥ devārcanānām
Locativedevārcane devārcanayoḥ devārcaneṣu

Compound devārcana -

Adverb -devārcanam -devārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria