Declension table of ?devārcaka

Deva

MasculineSingularDualPlural
Nominativedevārcakaḥ devārcakau devārcakāḥ
Vocativedevārcaka devārcakau devārcakāḥ
Accusativedevārcakam devārcakau devārcakān
Instrumentaldevārcakena devārcakābhyām devārcakaiḥ
Dativedevārcakāya devārcakābhyām devārcakebhyaḥ
Ablativedevārcakāt devārcakābhyām devārcakebhyaḥ
Genitivedevārcakasya devārcakayoḥ devārcakānām
Locativedevārcake devārcakayoḥ devārcakeṣu

Compound devārcaka -

Adverb -devārcakam -devārcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria