Declension table of ?devārādhanā

Deva

FeminineSingularDualPlural
Nominativedevārādhanā devārādhane devārādhanāḥ
Vocativedevārādhane devārādhane devārādhanāḥ
Accusativedevārādhanām devārādhane devārādhanāḥ
Instrumentaldevārādhanayā devārādhanābhyām devārādhanābhiḥ
Dativedevārādhanāyai devārādhanābhyām devārādhanābhyaḥ
Ablativedevārādhanāyāḥ devārādhanābhyām devārādhanābhyaḥ
Genitivedevārādhanāyāḥ devārādhanayoḥ devārādhanānām
Locativedevārādhanāyām devārādhanayoḥ devārādhanāsu

Adverb -devārādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria