Declension table of ?devārādhana

Deva

NeuterSingularDualPlural
Nominativedevārādhanam devārādhane devārādhanāni
Vocativedevārādhana devārādhane devārādhanāni
Accusativedevārādhanam devārādhane devārādhanāni
Instrumentaldevārādhanena devārādhanābhyām devārādhanaiḥ
Dativedevārādhanāya devārādhanābhyām devārādhanebhyaḥ
Ablativedevārādhanāt devārādhanābhyām devārādhanebhyaḥ
Genitivedevārādhanasya devārādhanayoḥ devārādhanānām
Locativedevārādhane devārādhanayoḥ devārādhaneṣu

Compound devārādhana -

Adverb -devārādhanam -devārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria