Declension table of ?devāraṇya

Deva

NeuterSingularDualPlural
Nominativedevāraṇyam devāraṇye devāraṇyāni
Vocativedevāraṇya devāraṇye devāraṇyāni
Accusativedevāraṇyam devāraṇye devāraṇyāni
Instrumentaldevāraṇyena devāraṇyābhyām devāraṇyaiḥ
Dativedevāraṇyāya devāraṇyābhyām devāraṇyebhyaḥ
Ablativedevāraṇyāt devāraṇyābhyām devāraṇyebhyaḥ
Genitivedevāraṇyasya devāraṇyayoḥ devāraṇyānām
Locativedevāraṇye devāraṇyayoḥ devāraṇyeṣu

Compound devāraṇya -

Adverb -devāraṇyam -devāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria