Declension table of ?devānuyāyin

Deva

MasculineSingularDualPlural
Nominativedevānuyāyī devānuyāyinau devānuyāyinaḥ
Vocativedevānuyāyin devānuyāyinau devānuyāyinaḥ
Accusativedevānuyāyinam devānuyāyinau devānuyāyinaḥ
Instrumentaldevānuyāyinā devānuyāyibhyām devānuyāyibhiḥ
Dativedevānuyāyine devānuyāyibhyām devānuyāyibhyaḥ
Ablativedevānuyāyinaḥ devānuyāyibhyām devānuyāyibhyaḥ
Genitivedevānuyāyinaḥ devānuyāyinoḥ devānuyāyinām
Locativedevānuyāyini devānuyāyinoḥ devānuyāyiṣu

Compound devānuyāyi -

Adverb -devānuyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria