Declension table of ?devānucara

Deva

MasculineSingularDualPlural
Nominativedevānucaraḥ devānucarau devānucarāḥ
Vocativedevānucara devānucarau devānucarāḥ
Accusativedevānucaram devānucarau devānucarān
Instrumentaldevānucareṇa devānucarābhyām devānucaraiḥ
Dativedevānucarāya devānucarābhyām devānucarebhyaḥ
Ablativedevānucarāt devānucarābhyām devānucarebhyaḥ
Genitivedevānucarasya devānucarayoḥ devānucarāṇām
Locativedevānucare devānucarayoḥ devānucareṣu

Compound devānucara -

Adverb -devānucaram -devānucarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria