Declension table of ?devāntaka

Deva

MasculineSingularDualPlural
Nominativedevāntakaḥ devāntakau devāntakāḥ
Vocativedevāntaka devāntakau devāntakāḥ
Accusativedevāntakam devāntakau devāntakān
Instrumentaldevāntakena devāntakābhyām devāntakaiḥ devāntakebhiḥ
Dativedevāntakāya devāntakābhyām devāntakebhyaḥ
Ablativedevāntakāt devāntakābhyām devāntakebhyaḥ
Genitivedevāntakasya devāntakayoḥ devāntakānām
Locativedevāntake devāntakayoḥ devāntakeṣu

Compound devāntaka -

Adverb -devāntakam -devāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria