Declension table of ?devāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devāntaḥ | devāntau | devāntāḥ |
Vocative | devānta | devāntau | devāntāḥ |
Accusative | devāntam | devāntau | devāntān |
Instrumental | devāntena | devāntābhyām | devāntaiḥ |
Dative | devāntāya | devāntābhyām | devāntebhyaḥ |
Ablative | devāntāt | devāntābhyām | devāntebhyaḥ |
Genitive | devāntasya | devāntayoḥ | devāntānām |
Locative | devānte | devāntayoḥ | devānteṣu |