Declension table of ?devānta

Deva

MasculineSingularDualPlural
Nominativedevāntaḥ devāntau devāntāḥ
Vocativedevānta devāntau devāntāḥ
Accusativedevāntam devāntau devāntān
Instrumentaldevāntena devāntābhyām devāntaiḥ devāntebhiḥ
Dativedevāntāya devāntābhyām devāntebhyaḥ
Ablativedevāntāt devāntābhyām devāntebhyaḥ
Genitivedevāntasya devāntayoḥ devāntānām
Locativedevānte devāntayoḥ devānteṣu

Compound devānta -

Adverb -devāntam -devāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria