Declension table of ?devānīka

Deva

MasculineSingularDualPlural
Nominativedevānīkaḥ devānīkau devānīkāḥ
Vocativedevānīka devānīkau devānīkāḥ
Accusativedevānīkam devānīkau devānīkān
Instrumentaldevānīkena devānīkābhyām devānīkaiḥ devānīkebhiḥ
Dativedevānīkāya devānīkābhyām devānīkebhyaḥ
Ablativedevānīkāt devānīkābhyām devānīkebhyaḥ
Genitivedevānīkasya devānīkayoḥ devānīkānām
Locativedevānīke devānīkayoḥ devānīkeṣu

Compound devānīka -

Adverb -devānīkam -devānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria