Declension table of ?devāndhas

Deva

NeuterSingularDualPlural
Nominativedevāndhaḥ devāndhasī devāndhāṃsi
Vocativedevāndhaḥ devāndhasī devāndhāṃsi
Accusativedevāndhaḥ devāndhasī devāndhāṃsi
Instrumentaldevāndhasā devāndhobhyām devāndhobhiḥ
Dativedevāndhase devāndhobhyām devāndhobhyaḥ
Ablativedevāndhasaḥ devāndhobhyām devāndhobhyaḥ
Genitivedevāndhasaḥ devāndhasoḥ devāndhasām
Locativedevāndhasi devāndhasoḥ devāndhaḥsu

Compound devāndhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria