Declension table of ?devānandā

Deva

FeminineSingularDualPlural
Nominativedevānandā devānande devānandāḥ
Vocativedevānande devānande devānandāḥ
Accusativedevānandām devānande devānandāḥ
Instrumentaldevānandayā devānandābhyām devānandābhiḥ
Dativedevānandāyai devānandābhyām devānandābhyaḥ
Ablativedevānandāyāḥ devānandābhyām devānandābhyaḥ
Genitivedevānandāyāḥ devānandayoḥ devānandānām
Locativedevānandāyām devānandayoḥ devānandāsu

Adverb -devānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria