Declension table of ?devānandaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devānandaḥ | devānandau | devānandāḥ |
Vocative | devānanda | devānandau | devānandāḥ |
Accusative | devānandam | devānandau | devānandān |
Instrumental | devānandena | devānandābhyām | devānandaiḥ |
Dative | devānandāya | devānandābhyām | devānandebhyaḥ |
Ablative | devānandāt | devānandābhyām | devānandebhyaḥ |
Genitive | devānandasya | devānandayoḥ | devānandānām |
Locative | devānande | devānandayoḥ | devānandeṣu |