Declension table of devānāmpriya

Deva

NeuterSingularDualPlural
Nominativedevānāmpriyam devānāmpriye devānāmpriyāṇi
Vocativedevānāmpriya devānāmpriye devānāmpriyāṇi
Accusativedevānāmpriyam devānāmpriye devānāmpriyāṇi
Instrumentaldevānāmpriyeṇa devānāmpriyābhyām devānāmpriyaiḥ
Dativedevānāmpriyāya devānāmpriyābhyām devānāmpriyebhyaḥ
Ablativedevānāmpriyāt devānāmpriyābhyām devānāmpriyebhyaḥ
Genitivedevānāmpriyasya devānāmpriyayoḥ devānāmpriyāṇām
Locativedevānāmpriye devānāmpriyayoḥ devānāmpriyeṣu

Compound devānāmpriya -

Adverb -devānāmpriyam -devānāmpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria