Declension table of ?devālayapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativedevālayapratiṣṭhā devālayapratiṣṭhe devālayapratiṣṭhāḥ
Vocativedevālayapratiṣṭhe devālayapratiṣṭhe devālayapratiṣṭhāḥ
Accusativedevālayapratiṣṭhām devālayapratiṣṭhe devālayapratiṣṭhāḥ
Instrumentaldevālayapratiṣṭhayā devālayapratiṣṭhābhyām devālayapratiṣṭhābhiḥ
Dativedevālayapratiṣṭhāyai devālayapratiṣṭhābhyām devālayapratiṣṭhābhyaḥ
Ablativedevālayapratiṣṭhāyāḥ devālayapratiṣṭhābhyām devālayapratiṣṭhābhyaḥ
Genitivedevālayapratiṣṭhāyāḥ devālayapratiṣṭhayoḥ devālayapratiṣṭhānām
Locativedevālayapratiṣṭhāyām devālayapratiṣṭhayoḥ devālayapratiṣṭhāsu

Adverb -devālayapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria