Declension table of ?devālayalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedevālayalakṣaṇam devālayalakṣaṇe devālayalakṣaṇāni
Vocativedevālayalakṣaṇa devālayalakṣaṇe devālayalakṣaṇāni
Accusativedevālayalakṣaṇam devālayalakṣaṇe devālayalakṣaṇāni
Instrumentaldevālayalakṣaṇena devālayalakṣaṇābhyām devālayalakṣaṇaiḥ
Dativedevālayalakṣaṇāya devālayalakṣaṇābhyām devālayalakṣaṇebhyaḥ
Ablativedevālayalakṣaṇāt devālayalakṣaṇābhyām devālayalakṣaṇebhyaḥ
Genitivedevālayalakṣaṇasya devālayalakṣaṇayoḥ devālayalakṣaṇānām
Locativedevālayalakṣaṇe devālayalakṣaṇayoḥ devālayalakṣaṇeṣu

Compound devālayalakṣaṇa -

Adverb -devālayalakṣaṇam -devālayalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria