Declension table of devālaya

Deva

MasculineSingularDualPlural
Nominativedevālayaḥ devālayau devālayāḥ
Vocativedevālaya devālayau devālayāḥ
Accusativedevālayam devālayau devālayān
Instrumentaldevālayena devālayābhyām devālayaiḥ devālayebhiḥ
Dativedevālayāya devālayābhyām devālayebhyaḥ
Ablativedevālayāt devālayābhyām devālayebhyaḥ
Genitivedevālayasya devālayayoḥ devālayānām
Locativedevālaye devālayayoḥ devālayeṣu

Compound devālaya -

Adverb -devālayam -devālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria