Declension table of ?devālā

Deva

FeminineSingularDualPlural
Nominativedevālā devāle devālāḥ
Vocativedevāle devāle devālāḥ
Accusativedevālām devāle devālāḥ
Instrumentaldevālayā devālābhyām devālābhiḥ
Dativedevālāyai devālābhyām devālābhyaḥ
Ablativedevālāyāḥ devālābhyām devālābhyaḥ
Genitivedevālāyāḥ devālayoḥ devālānām
Locativedevālāyām devālayoḥ devālāsu

Adverb -devālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria