Declension table of ?devākrīḍa

Deva

MasculineSingularDualPlural
Nominativedevākrīḍaḥ devākrīḍau devākrīḍāḥ
Vocativedevākrīḍa devākrīḍau devākrīḍāḥ
Accusativedevākrīḍam devākrīḍau devākrīḍān
Instrumentaldevākrīḍena devākrīḍābhyām devākrīḍaiḥ devākrīḍebhiḥ
Dativedevākrīḍāya devākrīḍābhyām devākrīḍebhyaḥ
Ablativedevākrīḍāt devākrīḍābhyām devākrīḍebhyaḥ
Genitivedevākrīḍasya devākrīḍayoḥ devākrīḍānām
Locativedevākrīḍe devākrīḍayoḥ devākrīḍeṣu

Compound devākrīḍa -

Adverb -devākrīḍam -devākrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria