Declension table of ?devākṣarā

Deva

FeminineSingularDualPlural
Nominativedevākṣarā devākṣare devākṣarāḥ
Vocativedevākṣare devākṣare devākṣarāḥ
Accusativedevākṣarām devākṣare devākṣarāḥ
Instrumentaldevākṣarayā devākṣarābhyām devākṣarābhiḥ
Dativedevākṣarāyai devākṣarābhyām devākṣarābhyaḥ
Ablativedevākṣarāyāḥ devākṣarābhyām devākṣarābhyaḥ
Genitivedevākṣarāyāḥ devākṣarayoḥ devākṣarāṇām
Locativedevākṣarāyām devākṣarayoḥ devākṣarāsu

Adverb -devākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria