Declension table of ?devākṣara

Deva

NeuterSingularDualPlural
Nominativedevākṣaram devākṣare devākṣarāṇi
Vocativedevākṣara devākṣare devākṣarāṇi
Accusativedevākṣaram devākṣare devākṣarāṇi
Instrumentaldevākṣareṇa devākṣarābhyām devākṣaraiḥ
Dativedevākṣarāya devākṣarābhyām devākṣarebhyaḥ
Ablativedevākṣarāt devākṣarābhyām devākṣarebhyaḥ
Genitivedevākṣarasya devākṣarayoḥ devākṣarāṇām
Locativedevākṣare devākṣarayoḥ devākṣareṣu

Compound devākṣara -

Adverb -devākṣaram -devākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria