Declension table of ?devākṣara

Deva

MasculineSingularDualPlural
Nominativedevākṣaraḥ devākṣarau devākṣarāḥ
Vocativedevākṣara devākṣarau devākṣarāḥ
Accusativedevākṣaram devākṣarau devākṣarān
Instrumentaldevākṣareṇa devākṣarābhyām devākṣaraiḥ
Dativedevākṣarāya devākṣarābhyām devākṣarebhyaḥ
Ablativedevākṣarāt devākṣarābhyām devākṣarebhyaḥ
Genitivedevākṣarasya devākṣarayoḥ devākṣarāṇām
Locativedevākṣare devākṣarayoḥ devākṣareṣu

Compound devākṣara -

Adverb -devākṣaram -devākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria