Declension table of ?devājīva

Deva

MasculineSingularDualPlural
Nominativedevājīvaḥ devājīvau devājīvāḥ
Vocativedevājīva devājīvau devājīvāḥ
Accusativedevājīvam devājīvau devājīvān
Instrumentaldevājīvena devājīvābhyām devājīvaiḥ
Dativedevājīvāya devājīvābhyām devājīvebhyaḥ
Ablativedevājīvāt devājīvābhyām devājīvebhyaḥ
Genitivedevājīvasya devājīvayoḥ devājīvānām
Locativedevājīve devājīvayoḥ devājīveṣu

Compound devājīva -

Adverb -devājīvam -devājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria