Declension table of ?devāhvaya

Deva

MasculineSingularDualPlural
Nominativedevāhvayaḥ devāhvayau devāhvayāḥ
Vocativedevāhvaya devāhvayau devāhvayāḥ
Accusativedevāhvayam devāhvayau devāhvayān
Instrumentaldevāhvayena devāhvayābhyām devāhvayaiḥ devāhvayebhiḥ
Dativedevāhvayāya devāhvayābhyām devāhvayebhyaḥ
Ablativedevāhvayāt devāhvayābhyām devāhvayebhyaḥ
Genitivedevāhvayasya devāhvayayoḥ devāhvayānām
Locativedevāhvaye devāhvayayoḥ devāhvayeṣu

Compound devāhvaya -

Adverb -devāhvayam -devāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria