Declension table of ?devāhāra

Deva

MasculineSingularDualPlural
Nominativedevāhāraḥ devāhārau devāhārāḥ
Vocativedevāhāra devāhārau devāhārāḥ
Accusativedevāhāram devāhārau devāhārān
Instrumentaldevāhāreṇa devāhārābhyām devāhāraiḥ
Dativedevāhārāya devāhārābhyām devāhārebhyaḥ
Ablativedevāhārāt devāhārābhyām devāhārebhyaḥ
Genitivedevāhārasya devāhārayoḥ devāhārāṇām
Locativedevāhāre devāhārayoḥ devāhāreṣu

Compound devāhāra -

Adverb -devāhāram -devāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria