Declension table of ?devāgamastotra

Deva

NeuterSingularDualPlural
Nominativedevāgamastotram devāgamastotre devāgamastotrāṇi
Vocativedevāgamastotra devāgamastotre devāgamastotrāṇi
Accusativedevāgamastotram devāgamastotre devāgamastotrāṇi
Instrumentaldevāgamastotreṇa devāgamastotrābhyām devāgamastotraiḥ
Dativedevāgamastotrāya devāgamastotrābhyām devāgamastotrebhyaḥ
Ablativedevāgamastotrāt devāgamastotrābhyām devāgamastotrebhyaḥ
Genitivedevāgamastotrasya devāgamastotrayoḥ devāgamastotrāṇām
Locativedevāgamastotre devāgamastotrayoḥ devāgamastotreṣu

Compound devāgamastotra -

Adverb -devāgamastotram -devāgamastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria