Declension table of ?devāṅkīpūjā

Deva

FeminineSingularDualPlural
Nominativedevāṅkīpūjā devāṅkīpūje devāṅkīpūjāḥ
Vocativedevāṅkīpūje devāṅkīpūje devāṅkīpūjāḥ
Accusativedevāṅkīpūjām devāṅkīpūje devāṅkīpūjāḥ
Instrumentaldevāṅkīpūjayā devāṅkīpūjābhyām devāṅkīpūjābhiḥ
Dativedevāṅkīpūjāyai devāṅkīpūjābhyām devāṅkīpūjābhyaḥ
Ablativedevāṅkīpūjāyāḥ devāṅkīpūjābhyām devāṅkīpūjābhyaḥ
Genitivedevāṅkīpūjāyāḥ devāṅkīpūjayoḥ devāṅkīpūjānām
Locativedevāṅkīpūjāyām devāṅkīpūjayoḥ devāṅkīpūjāsu

Adverb -devāṅkīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria