Declension table of ?devāṅga

Deva

MasculineSingularDualPlural
Nominativedevāṅgaḥ devāṅgau devāṅgāḥ
Vocativedevāṅga devāṅgau devāṅgāḥ
Accusativedevāṅgam devāṅgau devāṅgān
Instrumentaldevāṅgena devāṅgābhyām devāṅgaiḥ devāṅgebhiḥ
Dativedevāṅgāya devāṅgābhyām devāṅgebhyaḥ
Ablativedevāṅgāt devāṅgābhyām devāṅgebhyaḥ
Genitivedevāṅgasya devāṅgayoḥ devāṅgānām
Locativedevāṅge devāṅgayoḥ devāṅgeṣu

Compound devāṅga -

Adverb -devāṅgam -devāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria