Declension table of ?devādhipati

Deva

MasculineSingularDualPlural
Nominativedevādhipatiḥ devādhipatī devādhipatayaḥ
Vocativedevādhipate devādhipatī devādhipatayaḥ
Accusativedevādhipatim devādhipatī devādhipatīn
Instrumentaldevādhipatinā devādhipatibhyām devādhipatibhiḥ
Dativedevādhipataye devādhipatibhyām devādhipatibhyaḥ
Ablativedevādhipateḥ devādhipatibhyām devādhipatibhyaḥ
Genitivedevādhipateḥ devādhipatyoḥ devādhipatīnām
Locativedevādhipatau devādhipatyoḥ devādhipatiṣu

Compound devādhipati -

Adverb -devādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria