Declension table of ?devādhipaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devādhipaḥ | devādhipau | devādhipāḥ |
Vocative | devādhipa | devādhipau | devādhipāḥ |
Accusative | devādhipam | devādhipau | devādhipān |
Instrumental | devādhipena | devādhipābhyām | devādhipaiḥ |
Dative | devādhipāya | devādhipābhyām | devādhipebhyaḥ |
Ablative | devādhipāt | devādhipābhyām | devādhipebhyaḥ |
Genitive | devādhipasya | devādhipayoḥ | devādhipānām |
Locative | devādhipe | devādhipayoḥ | devādhipeṣu |