Declension table of ?devādhipa

Deva

MasculineSingularDualPlural
Nominativedevādhipaḥ devādhipau devādhipāḥ
Vocativedevādhipa devādhipau devādhipāḥ
Accusativedevādhipam devādhipau devādhipān
Instrumentaldevādhipena devādhipābhyām devādhipaiḥ devādhipebhiḥ
Dativedevādhipāya devādhipābhyām devādhipebhyaḥ
Ablativedevādhipāt devādhipābhyām devādhipebhyaḥ
Genitivedevādhipasya devādhipayoḥ devādhipānām
Locativedevādhipe devādhipayoḥ devādhipeṣu

Compound devādhipa -

Adverb -devādhipam -devādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria