Declension table of ?devādhideva

Deva

MasculineSingularDualPlural
Nominativedevādhidevaḥ devādhidevau devādhidevāḥ
Vocativedevādhideva devādhidevau devādhidevāḥ
Accusativedevādhidevam devādhidevau devādhidevān
Instrumentaldevādhidevena devādhidevābhyām devādhidevaiḥ devādhidevebhiḥ
Dativedevādhidevāya devādhidevābhyām devādhidevebhyaḥ
Ablativedevādhidevāt devādhidevābhyām devādhidevebhyaḥ
Genitivedevādhidevasya devādhidevayoḥ devādhidevānām
Locativedevādhideve devādhidevayoḥ devādhideveṣu

Compound devādhideva -

Adverb -devādhidevam -devādhidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria