Declension table of ?devāc

Deva

MasculineSingularDualPlural
Nominativedevāk devācau devācaḥ
Vocativedevāk devācau devācaḥ
Accusativedevācam devācau devācaḥ
Instrumentaldevācā devāgbhyām devāgbhiḥ
Dativedevāce devāgbhyām devāgbhyaḥ
Ablativedevācaḥ devāgbhyām devāgbhyaḥ
Genitivedevācaḥ devācoḥ devācām
Locativedevāci devācoḥ devākṣu

Compound devāk -

Adverb -devāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria