Declension table of ?devāṭa

Deva

MasculineSingularDualPlural
Nominativedevāṭaḥ devāṭau devāṭāḥ
Vocativedevāṭa devāṭau devāṭāḥ
Accusativedevāṭam devāṭau devāṭān
Instrumentaldevāṭena devāṭābhyām devāṭaiḥ devāṭebhiḥ
Dativedevāṭāya devāṭābhyām devāṭebhyaḥ
Ablativedevāṭāt devāṭābhyām devāṭebhyaḥ
Genitivedevāṭasya devāṭayoḥ devāṭānām
Locativedevāṭe devāṭayoḥ devāṭeṣu

Compound devāṭa -

Adverb -devāṭam -devāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria