Declension table of devāṃśa

Deva

MasculineSingularDualPlural
Nominativedevāṃśaḥ devāṃśau devāṃśāḥ
Vocativedevāṃśa devāṃśau devāṃśāḥ
Accusativedevāṃśam devāṃśau devāṃśān
Instrumentaldevāṃśena devāṃśābhyām devāṃśaiḥ devāṃśebhiḥ
Dativedevāṃśāya devāṃśābhyām devāṃśebhyaḥ
Ablativedevāṃśāt devāṃśābhyām devāṃśebhyaḥ
Genitivedevāṃśasya devāṃśayoḥ devāṃśānām
Locativedevāṃśe devāṃśayoḥ devāṃśeṣu

Compound devāṃśa -

Adverb -devāṃśam -devāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria