Declension table of ?devā

Deva

FeminineSingularDualPlural
Nominativedevā deve devāḥ
Vocativedeve deve devāḥ
Accusativedevām deve devāḥ
Instrumentaldevayā devābhyām devābhiḥ
Dativedevāyai devābhyām devābhyaḥ
Ablativedevāyāḥ devābhyām devābhyaḥ
Genitivedevāyāḥ devayoḥ devānām
Locativedevāyām devayoḥ devāsu

Adverb -devam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria