Declension table of ?deva_ṛṣabha

Deva

MasculineSingularDualPlural
Nominativedeva_ṛṣabhaḥ deva_ṛṣabhau deva_ṛṣabhāḥ
Vocativedeva_ṛṣabha deva_ṛṣabhau deva_ṛṣabhāḥ
Accusativedeva_ṛṣabham deva_ṛṣabhau deva_ṛṣabhān
Instrumentaldeva_ṛṣabheṇa deva_ṛṣabhābhyām deva_ṛṣabhaiḥ deva_ṛṣabhebhiḥ
Dativedeva_ṛṣabhāya deva_ṛṣabhābhyām deva_ṛṣabhebhyaḥ
Ablativedeva_ṛṣabhāt deva_ṛṣabhābhyām deva_ṛṣabhebhyaḥ
Genitivedeva_ṛṣabhasya deva_ṛṣabhayoḥ deva_ṛṣabhāṇām
Locativedeva_ṛṣabhe deva_ṛṣabhayoḥ deva_ṛṣabheṣu

Compound deva_ṛṣabha -

Adverb -deva_ṛṣabham -deva_ṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria