Declension table of deva

Deva

NeuterSingularDualPlural
Nominativedevam deve devāni
Vocativedeva deve devāni
Accusativedevam deve devāni
Instrumentaldevena devābhyām devaiḥ
Dativedevāya devābhyām devebhyaḥ
Ablativedevāt devābhyām devebhyaḥ
Genitivedevasya devayoḥ devānām
Locativedeve devayoḥ deveṣu

Compound deva -

Adverb -devam -devāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria