Declension table of ?devṛkāmā

Deva

FeminineSingularDualPlural
Nominativedevṛkāmā devṛkāme devṛkāmāḥ
Vocativedevṛkāme devṛkāme devṛkāmāḥ
Accusativedevṛkāmām devṛkāme devṛkāmāḥ
Instrumentaldevṛkāmayā devṛkāmābhyām devṛkāmābhiḥ
Dativedevṛkāmāyai devṛkāmābhyām devṛkāmābhyaḥ
Ablativedevṛkāmāyāḥ devṛkāmābhyām devṛkāmābhyaḥ
Genitivedevṛkāmāyāḥ devṛkāmayoḥ devṛkāmāṇām
Locativedevṛkāmāyām devṛkāmayoḥ devṛkāmāsu

Adverb -devṛkāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria