Declension table of ?dehodbhūtā

Deva

FeminineSingularDualPlural
Nominativedehodbhūtā dehodbhūte dehodbhūtāḥ
Vocativedehodbhūte dehodbhūte dehodbhūtāḥ
Accusativedehodbhūtām dehodbhūte dehodbhūtāḥ
Instrumentaldehodbhūtayā dehodbhūtābhyām dehodbhūtābhiḥ
Dativedehodbhūtāyai dehodbhūtābhyām dehodbhūtābhyaḥ
Ablativedehodbhūtāyāḥ dehodbhūtābhyām dehodbhūtābhyaḥ
Genitivedehodbhūtāyāḥ dehodbhūtayoḥ dehodbhūtānām
Locativedehodbhūtāyām dehodbhūtayoḥ dehodbhūtāsu

Adverb -dehodbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria