Declension table of ?dehodbhūta

Deva

NeuterSingularDualPlural
Nominativedehodbhūtam dehodbhūte dehodbhūtāni
Vocativedehodbhūta dehodbhūte dehodbhūtāni
Accusativedehodbhūtam dehodbhūte dehodbhūtāni
Instrumentaldehodbhūtena dehodbhūtābhyām dehodbhūtaiḥ
Dativedehodbhūtāya dehodbhūtābhyām dehodbhūtebhyaḥ
Ablativedehodbhūtāt dehodbhūtābhyām dehodbhūtebhyaḥ
Genitivedehodbhūtasya dehodbhūtayoḥ dehodbhūtānām
Locativedehodbhūte dehodbhūtayoḥ dehodbhūteṣu

Compound dehodbhūta -

Adverb -dehodbhūtam -dehodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria