Declension table of ?dehodbhava

Deva

NeuterSingularDualPlural
Nominativedehodbhavam dehodbhave dehodbhavāni
Vocativedehodbhava dehodbhave dehodbhavāni
Accusativedehodbhavam dehodbhave dehodbhavāni
Instrumentaldehodbhavena dehodbhavābhyām dehodbhavaiḥ
Dativedehodbhavāya dehodbhavābhyām dehodbhavebhyaḥ
Ablativedehodbhavāt dehodbhavābhyām dehodbhavebhyaḥ
Genitivedehodbhavasya dehodbhavayoḥ dehodbhavānām
Locativedehodbhave dehodbhavayoḥ dehodbhaveṣu

Compound dehodbhava -

Adverb -dehodbhavam -dehodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria