Declension table of ?dehodbhava

Deva

MasculineSingularDualPlural
Nominativedehodbhavaḥ dehodbhavau dehodbhavāḥ
Vocativedehodbhava dehodbhavau dehodbhavāḥ
Accusativedehodbhavam dehodbhavau dehodbhavān
Instrumentaldehodbhavena dehodbhavābhyām dehodbhavaiḥ dehodbhavebhiḥ
Dativedehodbhavāya dehodbhavābhyām dehodbhavebhyaḥ
Ablativedehodbhavāt dehodbhavābhyām dehodbhavebhyaḥ
Genitivedehodbhavasya dehodbhavayoḥ dehodbhavānām
Locativedehodbhave dehodbhavayoḥ dehodbhaveṣu

Compound dehodbhava -

Adverb -dehodbhavam -dehodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria