Declension table of ?dehaśaṅku

Deva

MasculineSingularDualPlural
Nominativedehaśaṅkuḥ dehaśaṅkū dehaśaṅkavaḥ
Vocativedehaśaṅko dehaśaṅkū dehaśaṅkavaḥ
Accusativedehaśaṅkum dehaśaṅkū dehaśaṅkūn
Instrumentaldehaśaṅkunā dehaśaṅkubhyām dehaśaṅkubhiḥ
Dativedehaśaṅkave dehaśaṅkubhyām dehaśaṅkubhyaḥ
Ablativedehaśaṅkoḥ dehaśaṅkubhyām dehaśaṅkubhyaḥ
Genitivedehaśaṅkoḥ dehaśaṅkvoḥ dehaśaṅkūnām
Locativedehaśaṅkau dehaśaṅkvoḥ dehaśaṅkuṣu

Compound dehaśaṅku -

Adverb -dehaśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria