Declension table of ?dehavisarjana

Deva

NeuterSingularDualPlural
Nominativedehavisarjanam dehavisarjane dehavisarjanāni
Vocativedehavisarjana dehavisarjane dehavisarjanāni
Accusativedehavisarjanam dehavisarjane dehavisarjanāni
Instrumentaldehavisarjanena dehavisarjanābhyām dehavisarjanaiḥ
Dativedehavisarjanāya dehavisarjanābhyām dehavisarjanebhyaḥ
Ablativedehavisarjanāt dehavisarjanābhyām dehavisarjanebhyaḥ
Genitivedehavisarjanasya dehavisarjanayoḥ dehavisarjanānām
Locativedehavisarjane dehavisarjanayoḥ dehavisarjaneṣu

Compound dehavisarjana -

Adverb -dehavisarjanam -dehavisarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria