Declension table of ?dehavatā

Deva

FeminineSingularDualPlural
Nominativedehavatā dehavate dehavatāḥ
Vocativedehavate dehavate dehavatāḥ
Accusativedehavatām dehavate dehavatāḥ
Instrumentaldehavatayā dehavatābhyām dehavatābhiḥ
Dativedehavatāyai dehavatābhyām dehavatābhyaḥ
Ablativedehavatāyāḥ dehavatābhyām dehavatābhyaḥ
Genitivedehavatāyāḥ dehavatayoḥ dehavatānām
Locativedehavatāyām dehavatayoḥ dehavatāsu

Adverb -dehavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria