Declension table of ?dehavat

Deva

MasculineSingularDualPlural
Nominativedehavān dehavantau dehavantaḥ
Vocativedehavan dehavantau dehavantaḥ
Accusativedehavantam dehavantau dehavataḥ
Instrumentaldehavatā dehavadbhyām dehavadbhiḥ
Dativedehavate dehavadbhyām dehavadbhyaḥ
Ablativedehavataḥ dehavadbhyām dehavadbhyaḥ
Genitivedehavataḥ dehavatoḥ dehavatām
Locativedehavati dehavatoḥ dehavatsu

Compound dehavat -

Adverb -dehavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria