Declension table of ?dehavarman

Deva

NeuterSingularDualPlural
Nominativedehavarma dehavarmaṇī dehavarmāṇi
Vocativedehavarman dehavarma dehavarmaṇī dehavarmāṇi
Accusativedehavarma dehavarmaṇī dehavarmāṇi
Instrumentaldehavarmaṇā dehavarmabhyām dehavarmabhiḥ
Dativedehavarmaṇe dehavarmabhyām dehavarmabhyaḥ
Ablativedehavarmaṇaḥ dehavarmabhyām dehavarmabhyaḥ
Genitivedehavarmaṇaḥ dehavarmaṇoḥ dehavarmaṇām
Locativedehavarmaṇi dehavarmaṇoḥ dehavarmasu

Compound dehavarma -

Adverb -dehavarma -dehavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria