Declension table of ?dehavarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dehavarma | dehavarmaṇī | dehavarmāṇi |
Vocative | dehavarman dehavarma | dehavarmaṇī | dehavarmāṇi |
Accusative | dehavarma | dehavarmaṇī | dehavarmāṇi |
Instrumental | dehavarmaṇā | dehavarmabhyām | dehavarmabhiḥ |
Dative | dehavarmaṇe | dehavarmabhyām | dehavarmabhyaḥ |
Ablative | dehavarmaṇaḥ | dehavarmabhyām | dehavarmabhyaḥ |
Genitive | dehavarmaṇaḥ | dehavarmaṇoḥ | dehavarmaṇām |
Locative | dehavarmaṇi | dehavarmaṇoḥ | dehavarmasu |