Declension table of ?dehavṛtti

Deva

FeminineSingularDualPlural
Nominativedehavṛttiḥ dehavṛttī dehavṛttayaḥ
Vocativedehavṛtte dehavṛttī dehavṛttayaḥ
Accusativedehavṛttim dehavṛttī dehavṛttīḥ
Instrumentaldehavṛttyā dehavṛttibhyām dehavṛttibhiḥ
Dativedehavṛttyai dehavṛttaye dehavṛttibhyām dehavṛttibhyaḥ
Ablativedehavṛttyāḥ dehavṛtteḥ dehavṛttibhyām dehavṛttibhyaḥ
Genitivedehavṛttyāḥ dehavṛtteḥ dehavṛttyoḥ dehavṛttīnām
Locativedehavṛttyām dehavṛttau dehavṛttyoḥ dehavṛttiṣu

Compound dehavṛtti -

Adverb -dehavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria